B 349-6 Lagnacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 349/6
Title: Lagnacandrikā
Dimensions: 35.4 x 15 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/424
Remarks:
Reel No. B 349-6 Inventory No. 25816
Title Lagnacandrikā
Author Kāśīnātha
Subject Jyautiṣa
Language Sanskrit
Reference SSP p. 132a, no. 4888
Manuscript Details
Script Newari
Material paper
State complete
Size 35.5 x 15.0 cm
Folios 26
Lines per Folio 11–12
Foliation figures on the verso, in the upper left-hand margin under the marginal title || la.caṃ. || and in the lower right-hand margin under the word rāmaḥ
Date of Copying ŚS 1777? nagarśā(!)śvarabhūśāke?
Place of Deposit NAK
Accession No. 3/424
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
tamiśrājagaragrastaṃ yo jīvayati bhūtale ||
taṃ vaṃde paramānaṃdaṃ sarvvasākṣiṇam īśvaram || 1 ||
tanur ddhanaṃ ca bhrātā ca suhṛ(2)t putro ripustriyaḥ ||
mṛtyuś ca dharmakarmmāyavyayābhāvāḥ prakīrttitāḥ
viṣamo tha samaḥ puṃ strī krūrākrūraś ca nāmataḥ ||
caraḥ sthiro dvisvabhāvo (3) meṣādyā rāśayaḥ smṛtāḥ || 3 ||
duścikyaṃ syāt tṛtīye ca caturthe sukhasadma ca ||
baṃdhusaṃjñe ca pātālaṃ hibukaṃ pañcame ca dhīḥ || 4 || (fol. 1v1–3)
End
bṛ. caṃ. maṃ.bu.śu. śa.ºº
paradārataḥ kuṣṭīḥ sthānabhraṣṭo nirākṛtaḥ ||
mūrkhaś cauraś ca jīvārabudhenduḥ śanibhārgavaiḥ || 8 ||
sū. caṃ. maṃ. śu.(4) śa. bṛºº.
parakarmakaraś cauro hṛdrogī svāsavān punaḥ ||
viṃdyo naraḥ sūryasomabhaumajīvasitārkibhiḥ || 9 ||
prāyo daridro mūrkhaś ca ṣadbhi(5)r vā paṃcabhir grahaiḥ ||
anyonyadarśanāt teṣāṃ phalam etat prakīrttitaṃ || 10 || (fol. 26r3–5)
Colophon
|| iti śrīkāśināthakṛtau lagnacandrī(!)kāyāṃ ṣaḍgrahayogādhyāyo aṣṭamaparichedaḥ (!) || 8 || śubham astu sarvadā || || ||
nagarśā(!)śvarabhūśāke bhādre śukle ca paṃcamī (fol. 26r5–6)
Microfilm Details
Reel No. B 349/6
Date of Filming 02-10-1972
Exposures 28
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 05-09-2007
Bibliography